| Singular | Dual | Plural |
Nominative |
त्रिस्थानः
tristhānaḥ
|
त्रिस्थानौ
tristhānau
|
त्रिस्थानाः
tristhānāḥ
|
Vocative |
त्रिस्थान
tristhāna
|
त्रिस्थानौ
tristhānau
|
त्रिस्थानाः
tristhānāḥ
|
Accusative |
त्रिस्थानम्
tristhānam
|
त्रिस्थानौ
tristhānau
|
त्रिस्थानान्
tristhānān
|
Instrumental |
त्रिस्थानेन
tristhānena
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानैः
tristhānaiḥ
|
Dative |
त्रिस्थानाय
tristhānāya
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानेभ्यः
tristhānebhyaḥ
|
Ablative |
त्रिस्थानात्
tristhānāt
|
त्रिस्थानाभ्याम्
tristhānābhyām
|
त्रिस्थानेभ्यः
tristhānebhyaḥ
|
Genitive |
त्रिस्थानस्य
tristhānasya
|
त्रिस्थानयोः
tristhānayoḥ
|
त्रिस्थानानाम्
tristhānānām
|
Locative |
त्रिस्थाने
tristhāne
|
त्रिस्थानयोः
tristhānayoḥ
|
त्रिस्थानेषु
tristhāneṣu
|