Sanskrit tools

Sanskrit declension


Declension of त्रिस्थान tristhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिस्थानम् tristhānam
त्रिस्थाने tristhāne
त्रिस्थानानि tristhānāni
Vocative त्रिस्थान tristhāna
त्रिस्थाने tristhāne
त्रिस्थानानि tristhānāni
Accusative त्रिस्थानम् tristhānam
त्रिस्थाने tristhāne
त्रिस्थानानि tristhānāni
Instrumental त्रिस्थानेन tristhānena
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानैः tristhānaiḥ
Dative त्रिस्थानाय tristhānāya
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानेभ्यः tristhānebhyaḥ
Ablative त्रिस्थानात् tristhānāt
त्रिस्थानाभ्याम् tristhānābhyām
त्रिस्थानेभ्यः tristhānebhyaḥ
Genitive त्रिस्थानस्य tristhānasya
त्रिस्थानयोः tristhānayoḥ
त्रिस्थानानाम् tristhānānām
Locative त्रिस्थाने tristhāne
त्रिस्थानयोः tristhānayoḥ
त्रिस्थानेषु tristhāneṣu