Sanskrit tools

Sanskrit declension


Declension of त्रिहविष्क trihaviṣka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिहविष्कः trihaviṣkaḥ
त्रिहविष्कौ trihaviṣkau
त्रिहविष्काः trihaviṣkāḥ
Vocative त्रिहविष्क trihaviṣka
त्रिहविष्कौ trihaviṣkau
त्रिहविष्काः trihaviṣkāḥ
Accusative त्रिहविष्कम् trihaviṣkam
त्रिहविष्कौ trihaviṣkau
त्रिहविष्कान् trihaviṣkān
Instrumental त्रिहविष्केण trihaviṣkeṇa
त्रिहविष्काभ्याम् trihaviṣkābhyām
त्रिहविष्कैः trihaviṣkaiḥ
Dative त्रिहविष्काय trihaviṣkāya
त्रिहविष्काभ्याम् trihaviṣkābhyām
त्रिहविष्केभ्यः trihaviṣkebhyaḥ
Ablative त्रिहविष्कात् trihaviṣkāt
त्रिहविष्काभ्याम् trihaviṣkābhyām
त्रिहविष्केभ्यः trihaviṣkebhyaḥ
Genitive त्रिहविष्कस्य trihaviṣkasya
त्रिहविष्कयोः trihaviṣkayoḥ
त्रिहविष्काणाम् trihaviṣkāṇām
Locative त्रिहविष्के trihaviṣke
त्रिहविष्कयोः trihaviṣkayoḥ
त्रिहविष्केषु trihaviṣkeṣu