Singular | Dual | Plural | |
Nominative |
त्रिहविः
trihaviḥ |
त्रिहविषौ
trihaviṣau |
त्रिहविषः
trihaviṣaḥ |
Vocative |
त्रिहविः
trihaviḥ |
त्रिहविषौ
trihaviṣau |
त्रिहविषः
trihaviṣaḥ |
Accusative |
त्रिहविषम्
trihaviṣam |
त्रिहविषौ
trihaviṣau |
त्रिहविषः
trihaviṣaḥ |
Instrumental |
त्रिहविषा
trihaviṣā |
त्रिहविर्भ्याम्
trihavirbhyām |
त्रिहविर्भिः
trihavirbhiḥ |
Dative |
त्रिहविषे
trihaviṣe |
त्रिहविर्भ्याम्
trihavirbhyām |
त्रिहविर्भ्यः
trihavirbhyaḥ |
Ablative |
त्रिहविषः
trihaviṣaḥ |
त्रिहविर्भ्याम्
trihavirbhyām |
त्रिहविर्भ्यः
trihavirbhyaḥ |
Genitive |
त्रिहविषः
trihaviṣaḥ |
त्रिहविषोः
trihaviṣoḥ |
त्रिहविषाम्
trihaviṣām |
Locative |
त्रिहविषि
trihaviṣi |
त्रिहविषोः
trihaviṣoḥ |
त्रिहविःषु
trihaviḥṣu त्रिहविष्षु trihaviṣṣu |