Singular | Dual | Plural | |
Nominative |
त्रीषुकम्
trīṣukam |
त्रीषुके
trīṣuke |
त्रीषुकाणि
trīṣukāṇi |
Vocative |
त्रीषुक
trīṣuka |
त्रीषुके
trīṣuke |
त्रीषुकाणि
trīṣukāṇi |
Accusative |
त्रीषुकम्
trīṣukam |
त्रीषुके
trīṣuke |
त्रीषुकाणि
trīṣukāṇi |
Instrumental |
त्रीषुकेण
trīṣukeṇa |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकैः
trīṣukaiḥ |
Dative |
त्रीषुकाय
trīṣukāya |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकेभ्यः
trīṣukebhyaḥ |
Ablative |
त्रीषुकात्
trīṣukāt |
त्रीषुकाभ्याम्
trīṣukābhyām |
त्रीषुकेभ्यः
trīṣukebhyaḥ |
Genitive |
त्रीषुकस्य
trīṣukasya |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकाणाम्
trīṣukāṇām |
Locative |
त्रीषुके
trīṣuke |
त्रीषुकयोः
trīṣukayoḥ |
त्रीषुकेषु
trīṣukeṣu |