Sanskrit tools

Sanskrit declension


Declension of त्रीष्टक trīṣṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रीष्टकः trīṣṭakaḥ
त्रीष्टकौ trīṣṭakau
त्रीष्टकाः trīṣṭakāḥ
Vocative त्रीष्टक trīṣṭaka
त्रीष्टकौ trīṣṭakau
त्रीष्टकाः trīṣṭakāḥ
Accusative त्रीष्टकम् trīṣṭakam
त्रीष्टकौ trīṣṭakau
त्रीष्टकान् trīṣṭakān
Instrumental त्रीष्टकेन trīṣṭakena
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकैः trīṣṭakaiḥ
Dative त्रीष्टकाय trīṣṭakāya
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकेभ्यः trīṣṭakebhyaḥ
Ablative त्रीष्टकात् trīṣṭakāt
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकेभ्यः trīṣṭakebhyaḥ
Genitive त्रीष्टकस्य trīṣṭakasya
त्रीष्टकयोः trīṣṭakayoḥ
त्रीष्टकानाम् trīṣṭakānām
Locative त्रीष्टके trīṣṭake
त्रीष्टकयोः trīṣṭakayoḥ
त्रीष्टकेषु trīṣṭakeṣu