Sanskrit tools

Sanskrit declension


Declension of त्रीष्टका trīṣṭakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रीष्टका trīṣṭakā
त्रीष्टके trīṣṭake
त्रीष्टकाः trīṣṭakāḥ
Vocative त्रीष्टके trīṣṭake
त्रीष्टके trīṣṭake
त्रीष्टकाः trīṣṭakāḥ
Accusative त्रीष्टकाम् trīṣṭakām
त्रीष्टके trīṣṭake
त्रीष्टकाः trīṣṭakāḥ
Instrumental त्रीष्टकया trīṣṭakayā
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकाभिः trīṣṭakābhiḥ
Dative त्रीष्टकायै trīṣṭakāyai
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकाभ्यः trīṣṭakābhyaḥ
Ablative त्रीष्टकायाः trīṣṭakāyāḥ
त्रीष्टकाभ्याम् trīṣṭakābhyām
त्रीष्टकाभ्यः trīṣṭakābhyaḥ
Genitive त्रीष्टकायाः trīṣṭakāyāḥ
त्रीष्टकयोः trīṣṭakayoḥ
त्रीष्टकानाम् trīṣṭakānām
Locative त्रीष्टकायाम् trīṣṭakāyām
त्रीष्टकयोः trīṣṭakayoḥ
त्रीष्टकासु trīṣṭakāsu