Sanskrit tools

Sanskrit declension


Declension of त्रिंशांश triṁśāṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशांशः triṁśāṁśaḥ
त्रिंशांशौ triṁśāṁśau
त्रिंशांशाः triṁśāṁśāḥ
Vocative त्रिंशांश triṁśāṁśa
त्रिंशांशौ triṁśāṁśau
त्रिंशांशाः triṁśāṁśāḥ
Accusative त्रिंशांशम् triṁśāṁśam
त्रिंशांशौ triṁśāṁśau
त्रिंशांशान् triṁśāṁśān
Instrumental त्रिंशांशेन triṁśāṁśena
त्रिंशांशाभ्याम् triṁśāṁśābhyām
त्रिंशांशैः triṁśāṁśaiḥ
Dative त्रिंशांशाय triṁśāṁśāya
त्रिंशांशाभ्याम् triṁśāṁśābhyām
त्रिंशांशेभ्यः triṁśāṁśebhyaḥ
Ablative त्रिंशांशात् triṁśāṁśāt
त्रिंशांशाभ्याम् triṁśāṁśābhyām
त्रिंशांशेभ्यः triṁśāṁśebhyaḥ
Genitive त्रिंशांशस्य triṁśāṁśasya
त्रिंशांशयोः triṁśāṁśayoḥ
त्रिंशांशानाम् triṁśāṁśānām
Locative त्रिंशांशे triṁśāṁśe
त्रिंशांशयोः triṁśāṁśayoḥ
त्रिंशांशेषु triṁśāṁśeṣu