Sanskrit tools

Sanskrit declension


Declension of त्रिंशांशक triṁśāṁśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशांशकः triṁśāṁśakaḥ
त्रिंशांशकौ triṁśāṁśakau
त्रिंशांशकाः triṁśāṁśakāḥ
Vocative त्रिंशांशक triṁśāṁśaka
त्रिंशांशकौ triṁśāṁśakau
त्रिंशांशकाः triṁśāṁśakāḥ
Accusative त्रिंशांशकम् triṁśāṁśakam
त्रिंशांशकौ triṁśāṁśakau
त्रिंशांशकान् triṁśāṁśakān
Instrumental त्रिंशांशकेन triṁśāṁśakena
त्रिंशांशकाभ्याम् triṁśāṁśakābhyām
त्रिंशांशकैः triṁśāṁśakaiḥ
Dative त्रिंशांशकाय triṁśāṁśakāya
त्रिंशांशकाभ्याम् triṁśāṁśakābhyām
त्रिंशांशकेभ्यः triṁśāṁśakebhyaḥ
Ablative त्रिंशांशकात् triṁśāṁśakāt
त्रिंशांशकाभ्याम् triṁśāṁśakābhyām
त्रिंशांशकेभ्यः triṁśāṁśakebhyaḥ
Genitive त्रिंशांशकस्य triṁśāṁśakasya
त्रिंशांशकयोः triṁśāṁśakayoḥ
त्रिंशांशकानाम् triṁśāṁśakānām
Locative त्रिंशांशके triṁśāṁśake
त्रिंशांशकयोः triṁśāṁśakayoḥ
त्रिंशांशकेषु triṁśāṁśakeṣu