Sanskrit tools

Sanskrit declension


Declension of त्रिंशक triṁśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशकः triṁśakaḥ
त्रिंशकौ triṁśakau
त्रिंशकाः triṁśakāḥ
Vocative त्रिंशक triṁśaka
त्रिंशकौ triṁśakau
त्रिंशकाः triṁśakāḥ
Accusative त्रिंशकम् triṁśakam
त्रिंशकौ triṁśakau
त्रिंशकान् triṁśakān
Instrumental त्रिंशकेन triṁśakena
त्रिंशकाभ्याम् triṁśakābhyām
त्रिंशकैः triṁśakaiḥ
Dative त्रिंशकाय triṁśakāya
त्रिंशकाभ्याम् triṁśakābhyām
त्रिंशकेभ्यः triṁśakebhyaḥ
Ablative त्रिंशकात् triṁśakāt
त्रिंशकाभ्याम् triṁśakābhyām
त्रिंशकेभ्यः triṁśakebhyaḥ
Genitive त्रिंशकस्य triṁśakasya
त्रिंशकयोः triṁśakayoḥ
त्रिंशकानाम् triṁśakānām
Locative त्रिंशके triṁśake
त्रिंशकयोः triṁśakayoḥ
त्रिंशकेषु triṁśakeṣu