Sanskrit tools

Sanskrit declension


Declension of त्रिंशच्छत triṁśacchata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशच्छतम् triṁśacchatam
त्रिंशच्छते triṁśacchate
त्रिंशच्छतानि triṁśacchatāni
Vocative त्रिंशच्छत triṁśacchata
त्रिंशच्छते triṁśacchate
त्रिंशच्छतानि triṁśacchatāni
Accusative त्रिंशच्छतम् triṁśacchatam
त्रिंशच्छते triṁśacchate
त्रिंशच्छतानि triṁśacchatāni
Instrumental त्रिंशच्छतेन triṁśacchatena
त्रिंशच्छताभ्याम् triṁśacchatābhyām
त्रिंशच्छतैः triṁśacchataiḥ
Dative त्रिंशच्छताय triṁśacchatāya
त्रिंशच्छताभ्याम् triṁśacchatābhyām
त्रिंशच्छतेभ्यः triṁśacchatebhyaḥ
Ablative त्रिंशच्छतात् triṁśacchatāt
त्रिंशच्छताभ्याम् triṁśacchatābhyām
त्रिंशच्छतेभ्यः triṁśacchatebhyaḥ
Genitive त्रिंशच्छतस्य triṁśacchatasya
त्रिंशच्छतयोः triṁśacchatayoḥ
त्रिंशच्छतानाम् triṁśacchatānām
Locative त्रिंशच्छते triṁśacchate
त्रिंशच्छतयोः triṁśacchatayoḥ
त्रिंशच्छतेषु triṁśacchateṣu