Sanskrit tools

Sanskrit declension


Declension of त्रिंशत्तमा triṁśattamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशत्तमा triṁśattamā
त्रिंशत्तमे triṁśattame
त्रिंशत्तमाः triṁśattamāḥ
Vocative त्रिंशत्तमे triṁśattame
त्रिंशत्तमे triṁśattame
त्रिंशत्तमाः triṁśattamāḥ
Accusative त्रिंशत्तमाम् triṁśattamām
त्रिंशत्तमे triṁśattame
त्रिंशत्तमाः triṁśattamāḥ
Instrumental त्रिंशत्तमया triṁśattamayā
त्रिंशत्तमाभ्याम् triṁśattamābhyām
त्रिंशत्तमाभिः triṁśattamābhiḥ
Dative त्रिंशत्तमायै triṁśattamāyai
त्रिंशत्तमाभ्याम् triṁśattamābhyām
त्रिंशत्तमाभ्यः triṁśattamābhyaḥ
Ablative त्रिंशत्तमायाः triṁśattamāyāḥ
त्रिंशत्तमाभ्याम् triṁśattamābhyām
त्रिंशत्तमाभ्यः triṁśattamābhyaḥ
Genitive त्रिंशत्तमायाः triṁśattamāyāḥ
त्रिंशत्तमयोः triṁśattamayoḥ
त्रिंशत्तमानाम् triṁśattamānām
Locative त्रिंशत्तमायाम् triṁśattamāyām
त्रिंशत्तमयोः triṁśattamayoḥ
त्रिंशत्तमासु triṁśattamāsu