Sanskrit tools

Sanskrit declension


Declension of त्रिंशत्साहस्र triṁśatsāhasra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशत्साहस्रम् triṁśatsāhasram
त्रिंशत्साहस्रे triṁśatsāhasre
त्रिंशत्साहस्राणि triṁśatsāhasrāṇi
Vocative त्रिंशत्साहस्र triṁśatsāhasra
त्रिंशत्साहस्रे triṁśatsāhasre
त्रिंशत्साहस्राणि triṁśatsāhasrāṇi
Accusative त्रिंशत्साहस्रम् triṁśatsāhasram
त्रिंशत्साहस्रे triṁśatsāhasre
त्रिंशत्साहस्राणि triṁśatsāhasrāṇi
Instrumental त्रिंशत्साहस्रेण triṁśatsāhasreṇa
त्रिंशत्साहस्राभ्याम् triṁśatsāhasrābhyām
त्रिंशत्साहस्रैः triṁśatsāhasraiḥ
Dative त्रिंशत्साहस्राय triṁśatsāhasrāya
त्रिंशत्साहस्राभ्याम् triṁśatsāhasrābhyām
त्रिंशत्साहस्रेभ्यः triṁśatsāhasrebhyaḥ
Ablative त्रिंशत्साहस्रात् triṁśatsāhasrāt
त्रिंशत्साहस्राभ्याम् triṁśatsāhasrābhyām
त्रिंशत्साहस्रेभ्यः triṁśatsāhasrebhyaḥ
Genitive त्रिंशत्साहस्रस्य triṁśatsāhasrasya
त्रिंशत्साहस्रयोः triṁśatsāhasrayoḥ
त्रिंशत्साहस्राणाम् triṁśatsāhasrāṇām
Locative त्रिंशत्साहस्रे triṁśatsāhasre
त्रिंशत्साहस्रयोः triṁśatsāhasrayoḥ
त्रिंशत्साहस्रेषु triṁśatsāhasreṣu