Sanskrit tools

Sanskrit declension


Declension of त्रिंशद्विंश triṁśadviṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशद्विंशः triṁśadviṁśaḥ
त्रिंशद्विंशौ triṁśadviṁśau
त्रिंशद्विंशाः triṁśadviṁśāḥ
Vocative त्रिंशद्विंश triṁśadviṁśa
त्रिंशद्विंशौ triṁśadviṁśau
त्रिंशद्विंशाः triṁśadviṁśāḥ
Accusative त्रिंशद्विंशम् triṁśadviṁśam
त्रिंशद्विंशौ triṁśadviṁśau
त्रिंशद्विंशान् triṁśadviṁśān
Instrumental त्रिंशद्विंशेन triṁśadviṁśena
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशैः triṁśadviṁśaiḥ
Dative त्रिंशद्विंशाय triṁśadviṁśāya
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशेभ्यः triṁśadviṁśebhyaḥ
Ablative त्रिंशद्विंशात् triṁśadviṁśāt
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशेभ्यः triṁśadviṁśebhyaḥ
Genitive त्रिंशद्विंशस्य triṁśadviṁśasya
त्रिंशद्विंशयोः triṁśadviṁśayoḥ
त्रिंशद्विंशानाम् triṁśadviṁśānām
Locative त्रिंशद्विंशे triṁśadviṁśe
त्रिंशद्विंशयोः triṁśadviṁśayoḥ
त्रिंशद्विंशेषु triṁśadviṁśeṣu