Sanskrit tools

Sanskrit declension


Declension of त्रिंशद्विंशा triṁśadviṁśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिंशद्विंशा triṁśadviṁśā
त्रिंशद्विंशे triṁśadviṁśe
त्रिंशद्विंशाः triṁśadviṁśāḥ
Vocative त्रिंशद्विंशे triṁśadviṁśe
त्रिंशद्विंशे triṁśadviṁśe
त्रिंशद्विंशाः triṁśadviṁśāḥ
Accusative त्रिंशद्विंशाम् triṁśadviṁśām
त्रिंशद्विंशे triṁśadviṁśe
त्रिंशद्विंशाः triṁśadviṁśāḥ
Instrumental त्रिंशद्विंशया triṁśadviṁśayā
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशाभिः triṁśadviṁśābhiḥ
Dative त्रिंशद्विंशायै triṁśadviṁśāyai
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशाभ्यः triṁśadviṁśābhyaḥ
Ablative त्रिंशद्विंशायाः triṁśadviṁśāyāḥ
त्रिंशद्विंशाभ्याम् triṁśadviṁśābhyām
त्रिंशद्विंशाभ्यः triṁśadviṁśābhyaḥ
Genitive त्रिंशद्विंशायाः triṁśadviṁśāyāḥ
त्रिंशद्विंशयोः triṁśadviṁśayoḥ
त्रिंशद्विंशानाम् triṁśadviṁśānām
Locative त्रिंशद्विंशायाम् triṁśadviṁśāyām
त्रिंशद्विंशयोः triṁśadviṁśayoḥ
त्रिंशद्विंशासु triṁśadviṁśāsu