Sanskrit tools

Sanskrit declension


Declension of त्रिःश्रावण triḥśrāvaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःश्रावणम् triḥśrāvaṇam
त्रिःश्रावणे triḥśrāvaṇe
त्रिःश्रावणानि triḥśrāvaṇāni
Vocative त्रिःश्रावण triḥśrāvaṇa
त्रिःश्रावणे triḥśrāvaṇe
त्रिःश्रावणानि triḥśrāvaṇāni
Accusative त्रिःश्रावणम् triḥśrāvaṇam
त्रिःश्रावणे triḥśrāvaṇe
त्रिःश्रावणानि triḥśrāvaṇāni
Instrumental त्रिःश्रावणेन triḥśrāvaṇena
त्रिःश्रावणाभ्याम् triḥśrāvaṇābhyām
त्रिःश्रावणैः triḥśrāvaṇaiḥ
Dative त्रिःश्रावणाय triḥśrāvaṇāya
त्रिःश्रावणाभ्याम् triḥśrāvaṇābhyām
त्रिःश्रावणेभ्यः triḥśrāvaṇebhyaḥ
Ablative त्रिःश्रावणात् triḥśrāvaṇāt
त्रिःश्रावणाभ्याम् triḥśrāvaṇābhyām
त्रिःश्रावणेभ्यः triḥśrāvaṇebhyaḥ
Genitive त्रिःश्रावणस्य triḥśrāvaṇasya
त्रिःश्रावणयोः triḥśrāvaṇayoḥ
त्रिःश्रावणानाम् triḥśrāvaṇānām
Locative त्रिःश्रावणे triḥśrāvaṇe
त्रिःश्रावणयोः triḥśrāvaṇayoḥ
त्रिःश्रावणेषु triḥśrāvaṇeṣu