Sanskrit tools

Sanskrit declension


Declension of त्रिःश्रेणि triḥśreṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःश्रेणिः triḥśreṇiḥ
त्रिःश्रेणी triḥśreṇī
त्रिःश्रेणयः triḥśreṇayaḥ
Vocative त्रिःश्रेणे triḥśreṇe
त्रिःश्रेणी triḥśreṇī
त्रिःश्रेणयः triḥśreṇayaḥ
Accusative त्रिःश्रेणिम् triḥśreṇim
त्रिःश्रेणी triḥśreṇī
त्रिःश्रेणीः triḥśreṇīḥ
Instrumental त्रिःश्रेण्या triḥśreṇyā
त्रिःश्रेणिभ्याम् triḥśreṇibhyām
त्रिःश्रेणिभिः triḥśreṇibhiḥ
Dative त्रिःश्रेणये triḥśreṇaye
त्रिःश्रेण्यै triḥśreṇyai
त्रिःश्रेणिभ्याम् triḥśreṇibhyām
त्रिःश्रेणिभ्यः triḥśreṇibhyaḥ
Ablative त्रिःश्रेणेः triḥśreṇeḥ
त्रिःश्रेण्याः triḥśreṇyāḥ
त्रिःश्रेणिभ्याम् triḥśreṇibhyām
त्रिःश्रेणिभ्यः triḥśreṇibhyaḥ
Genitive त्रिःश्रेणेः triḥśreṇeḥ
त्रिःश्रेण्याः triḥśreṇyāḥ
त्रिःश्रेण्योः triḥśreṇyoḥ
त्रिःश्रेणीनाम् triḥśreṇīnām
Locative त्रिःश्रेणौ triḥśreṇau
त्रिःश्रेण्याम् triḥśreṇyām
त्रिःश्रेण्योः triḥśreṇyoḥ
त्रिःश्रेणिषु triḥśreṇiṣu