Sanskrit tools

Sanskrit declension


Declension of त्रिःश्वेता triḥśvetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःश्वेता triḥśvetā
त्रिःश्वेते triḥśvete
त्रिःश्वेताः triḥśvetāḥ
Vocative त्रिःश्वेते triḥśvete
त्रिःश्वेते triḥśvete
त्रिःश्वेताः triḥśvetāḥ
Accusative त्रिःश्वेताम् triḥśvetām
त्रिःश्वेते triḥśvete
त्रिःश्वेताः triḥśvetāḥ
Instrumental त्रिःश्वेतया triḥśvetayā
त्रिःश्वेताभ्याम् triḥśvetābhyām
त्रिःश्वेताभिः triḥśvetābhiḥ
Dative त्रिःश्वेतायै triḥśvetāyai
त्रिःश्वेताभ्याम् triḥśvetābhyām
त्रिःश्वेताभ्यः triḥśvetābhyaḥ
Ablative त्रिःश्वेतायाः triḥśvetāyāḥ
त्रिःश्वेताभ्याम् triḥśvetābhyām
त्रिःश्वेताभ्यः triḥśvetābhyaḥ
Genitive त्रिःश्वेतायाः triḥśvetāyāḥ
त्रिःश्वेतयोः triḥśvetayoḥ
त्रिःश्वेतानाम् triḥśvetānām
Locative त्रिःश्वेतायाम् triḥśvetāyām
त्रिःश्वेतयोः triḥśvetayoḥ
त्रिःश्वेतासु triḥśvetāsu