Sanskrit tools

Sanskrit declension


Declension of त्रिःषमृद्ध triḥṣamṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःषमृद्धः triḥṣamṛddhaḥ
त्रिःषमृद्धौ triḥṣamṛddhau
त्रिःषमृद्धाः triḥṣamṛddhāḥ
Vocative त्रिःषमृद्ध triḥṣamṛddha
त्रिःषमृद्धौ triḥṣamṛddhau
त्रिःषमृद्धाः triḥṣamṛddhāḥ
Accusative त्रिःषमृद्धम् triḥṣamṛddham
त्रिःषमृद्धौ triḥṣamṛddhau
त्रिःषमृद्धान् triḥṣamṛddhān
Instrumental त्रिःषमृद्धेन triḥṣamṛddhena
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धैः triḥṣamṛddhaiḥ
Dative त्रिःषमृद्धाय triḥṣamṛddhāya
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धेभ्यः triḥṣamṛddhebhyaḥ
Ablative त्रिःषमृद्धात् triḥṣamṛddhāt
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धेभ्यः triḥṣamṛddhebhyaḥ
Genitive त्रिःषमृद्धस्य triḥṣamṛddhasya
त्रिःषमृद्धयोः triḥṣamṛddhayoḥ
त्रिःषमृद्धानाम् triḥṣamṛddhānām
Locative त्रिःषमृद्धे triḥṣamṛddhe
त्रिःषमृद्धयोः triḥṣamṛddhayoḥ
त्रिःषमृद्धेषु triḥṣamṛddheṣu