Sanskrit tools

Sanskrit declension


Declension of त्रिःषमृद्धा triḥṣamṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःषमृद्धा triḥṣamṛddhā
त्रिःषमृद्धे triḥṣamṛddhe
त्रिःषमृद्धाः triḥṣamṛddhāḥ
Vocative त्रिःषमृद्धे triḥṣamṛddhe
त्रिःषमृद्धे triḥṣamṛddhe
त्रिःषमृद्धाः triḥṣamṛddhāḥ
Accusative त्रिःषमृद्धाम् triḥṣamṛddhām
त्रिःषमृद्धे triḥṣamṛddhe
त्रिःषमृद्धाः triḥṣamṛddhāḥ
Instrumental त्रिःषमृद्धया triḥṣamṛddhayā
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धाभिः triḥṣamṛddhābhiḥ
Dative त्रिःषमृद्धायै triḥṣamṛddhāyai
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धाभ्यः triḥṣamṛddhābhyaḥ
Ablative त्रिःषमृद्धायाः triḥṣamṛddhāyāḥ
त्रिःषमृद्धाभ्याम् triḥṣamṛddhābhyām
त्रिःषमृद्धाभ्यः triḥṣamṛddhābhyaḥ
Genitive त्रिःषमृद्धायाः triḥṣamṛddhāyāḥ
त्रिःषमृद्धयोः triḥṣamṛddhayoḥ
त्रिःषमृद्धानाम् triḥṣamṛddhānām
Locative त्रिःषमृद्धायाम् triḥṣamṛddhāyām
त्रिःषमृद्धयोः triḥṣamṛddhayoḥ
त्रिःषमृद्धासु triḥṣamṛddhāsu