| Singular | Dual | Plural |
Nominative |
त्रिःषमृद्धम्
triḥṣamṛddham
|
त्रिःषमृद्धे
triḥṣamṛddhe
|
त्रिःषमृद्धानि
triḥṣamṛddhāni
|
Vocative |
त्रिःषमृद्ध
triḥṣamṛddha
|
त्रिःषमृद्धे
triḥṣamṛddhe
|
त्रिःषमृद्धानि
triḥṣamṛddhāni
|
Accusative |
त्रिःषमृद्धम्
triḥṣamṛddham
|
त्रिःषमृद्धे
triḥṣamṛddhe
|
त्रिःषमृद्धानि
triḥṣamṛddhāni
|
Instrumental |
त्रिःषमृद्धेन
triḥṣamṛddhena
|
त्रिःषमृद्धाभ्याम्
triḥṣamṛddhābhyām
|
त्रिःषमृद्धैः
triḥṣamṛddhaiḥ
|
Dative |
त्रिःषमृद्धाय
triḥṣamṛddhāya
|
त्रिःषमृद्धाभ्याम्
triḥṣamṛddhābhyām
|
त्रिःषमृद्धेभ्यः
triḥṣamṛddhebhyaḥ
|
Ablative |
त्रिःषमृद्धात्
triḥṣamṛddhāt
|
त्रिःषमृद्धाभ्याम्
triḥṣamṛddhābhyām
|
त्रिःषमृद्धेभ्यः
triḥṣamṛddhebhyaḥ
|
Genitive |
त्रिःषमृद्धस्य
triḥṣamṛddhasya
|
त्रिःषमृद्धयोः
triḥṣamṛddhayoḥ
|
त्रिःषमृद्धानाम्
triḥṣamṛddhānām
|
Locative |
त्रिःषमृद्धे
triḥṣamṛddhe
|
त्रिःषमृद्धयोः
triḥṣamṛddhayoḥ
|
त्रिःषमृद्धेषु
triḥṣamṛddheṣu
|