Sanskrit tools

Sanskrit declension


Declension of त्रिःसहवचन triḥsahavacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिःसहवचनम् triḥsahavacanam
त्रिःसहवचने triḥsahavacane
त्रिःसहवचनानि triḥsahavacanāni
Vocative त्रिःसहवचन triḥsahavacana
त्रिःसहवचने triḥsahavacane
त्रिःसहवचनानि triḥsahavacanāni
Accusative त्रिःसहवचनम् triḥsahavacanam
त्रिःसहवचने triḥsahavacane
त्रिःसहवचनानि triḥsahavacanāni
Instrumental त्रिःसहवचनेन triḥsahavacanena
त्रिःसहवचनाभ्याम् triḥsahavacanābhyām
त्रिःसहवचनैः triḥsahavacanaiḥ
Dative त्रिःसहवचनाय triḥsahavacanāya
त्रिःसहवचनाभ्याम् triḥsahavacanābhyām
त्रिःसहवचनेभ्यः triḥsahavacanebhyaḥ
Ablative त्रिःसहवचनात् triḥsahavacanāt
त्रिःसहवचनाभ्याम् triḥsahavacanābhyām
त्रिःसहवचनेभ्यः triḥsahavacanebhyaḥ
Genitive त्रिःसहवचनस्य triḥsahavacanasya
त्रिःसहवचनयोः triḥsahavacanayoḥ
त्रिःसहवचनानाम् triḥsahavacanānām
Locative त्रिःसहवचने triḥsahavacane
त्रिःसहवचनयोः triḥsahavacanayoḥ
त्रिःसहवचनेषु triḥsahavacaneṣu