| Singular | Dual | Plural |
Nominative |
त्रिःसहवचनम्
triḥsahavacanam
|
त्रिःसहवचने
triḥsahavacane
|
त्रिःसहवचनानि
triḥsahavacanāni
|
Vocative |
त्रिःसहवचन
triḥsahavacana
|
त्रिःसहवचने
triḥsahavacane
|
त्रिःसहवचनानि
triḥsahavacanāni
|
Accusative |
त्रिःसहवचनम्
triḥsahavacanam
|
त्रिःसहवचने
triḥsahavacane
|
त्रिःसहवचनानि
triḥsahavacanāni
|
Instrumental |
त्रिःसहवचनेन
triḥsahavacanena
|
त्रिःसहवचनाभ्याम्
triḥsahavacanābhyām
|
त्रिःसहवचनैः
triḥsahavacanaiḥ
|
Dative |
त्रिःसहवचनाय
triḥsahavacanāya
|
त्रिःसहवचनाभ्याम्
triḥsahavacanābhyām
|
त्रिःसहवचनेभ्यः
triḥsahavacanebhyaḥ
|
Ablative |
त्रिःसहवचनात्
triḥsahavacanāt
|
त्रिःसहवचनाभ्याम्
triḥsahavacanābhyām
|
त्रिःसहवचनेभ्यः
triḥsahavacanebhyaḥ
|
Genitive |
त्रिःसहवचनस्य
triḥsahavacanasya
|
त्रिःसहवचनयोः
triḥsahavacanayoḥ
|
त्रिःसहवचनानाम्
triḥsahavacanānām
|
Locative |
त्रिःसहवचने
triḥsahavacane
|
त्रिःसहवचनयोः
triḥsahavacanayoḥ
|
त्रिःसहवचनेषु
triḥsahavacaneṣu
|