Sanskrit tools

Sanskrit declension


Declension of अक्षोधुक akṣodhuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षोधुकम् akṣodhukam
अक्षोधुके akṣodhuke
अक्षोधुकानि akṣodhukāni
Vocative अक्षोधुक akṣodhuka
अक्षोधुके akṣodhuke
अक्षोधुकानि akṣodhukāni
Accusative अक्षोधुकम् akṣodhukam
अक्षोधुके akṣodhuke
अक्षोधुकानि akṣodhukāni
Instrumental अक्षोधुकेन akṣodhukena
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकैः akṣodhukaiḥ
Dative अक्षोधुकाय akṣodhukāya
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकेभ्यः akṣodhukebhyaḥ
Ablative अक्षोधुकात् akṣodhukāt
अक्षोधुकाभ्याम् akṣodhukābhyām
अक्षोधुकेभ्यः akṣodhukebhyaḥ
Genitive अक्षोधुकस्य akṣodhukasya
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकानाम् akṣodhukānām
Locative अक्षोधुके akṣodhuke
अक्षोधुकयोः akṣodhukayoḥ
अक्षोधुकेषु akṣodhukeṣu