Sanskrit tools

Sanskrit declension


Declension of त्र्यङ्गुल tryaṅgula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यङ्गुलः tryaṅgulaḥ
त्र्यङ्गुलौ tryaṅgulau
त्र्यङ्गुलाः tryaṅgulāḥ
Vocative त्र्यङ्गुल tryaṅgula
त्र्यङ्गुलौ tryaṅgulau
त्र्यङ्गुलाः tryaṅgulāḥ
Accusative त्र्यङ्गुलम् tryaṅgulam
त्र्यङ्गुलौ tryaṅgulau
त्र्यङ्गुलान् tryaṅgulān
Instrumental त्र्यङ्गुलेन tryaṅgulena
त्र्यङ्गुलाभ्याम् tryaṅgulābhyām
त्र्यङ्गुलैः tryaṅgulaiḥ
Dative त्र्यङ्गुलाय tryaṅgulāya
त्र्यङ्गुलाभ्याम् tryaṅgulābhyām
त्र्यङ्गुलेभ्यः tryaṅgulebhyaḥ
Ablative त्र्यङ्गुलात् tryaṅgulāt
त्र्यङ्गुलाभ्याम् tryaṅgulābhyām
त्र्यङ्गुलेभ्यः tryaṅgulebhyaḥ
Genitive त्र्यङ्गुलस्य tryaṅgulasya
त्र्यङ्गुलयोः tryaṅgulayoḥ
त्र्यङ्गुलानाम् tryaṅgulānām
Locative त्र्यङ्गुले tryaṅgule
त्र्यङ्गुलयोः tryaṅgulayoḥ
त्र्यङ्गुलेषु tryaṅguleṣu