Sanskrit tools

Sanskrit declension


Declension of त्र्यङ्ग्य tryaṅgya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यङ्ग्यः tryaṅgyaḥ
त्र्यङ्ग्यौ tryaṅgyau
त्र्यङ्ग्याः tryaṅgyāḥ
Vocative त्र्यङ्ग्य tryaṅgya
त्र्यङ्ग्यौ tryaṅgyau
त्र्यङ्ग्याः tryaṅgyāḥ
Accusative त्र्यङ्ग्यम् tryaṅgyam
त्र्यङ्ग्यौ tryaṅgyau
त्र्यङ्ग्यान् tryaṅgyān
Instrumental त्र्यङ्ग्येण tryaṅgyeṇa
त्र्यङ्ग्याभ्याम् tryaṅgyābhyām
त्र्यङ्ग्यैः tryaṅgyaiḥ
Dative त्र्यङ्ग्याय tryaṅgyāya
त्र्यङ्ग्याभ्याम् tryaṅgyābhyām
त्र्यङ्ग्येभ्यः tryaṅgyebhyaḥ
Ablative त्र्यङ्ग्यात् tryaṅgyāt
त्र्यङ्ग्याभ्याम् tryaṅgyābhyām
त्र्यङ्ग्येभ्यः tryaṅgyebhyaḥ
Genitive त्र्यङ्ग्यस्य tryaṅgyasya
त्र्यङ्ग्ययोः tryaṅgyayoḥ
त्र्यङ्ग्याणाम् tryaṅgyāṇām
Locative त्र्यङ्ग्ये tryaṅgye
त्र्यङ्ग्ययोः tryaṅgyayoḥ
त्र्यङ्ग्येषु tryaṅgyeṣu