| Singular | Dual | Plural |
Nominative |
त्र्यञ्जलिः
tryañjaliḥ
|
त्र्यञ्जली
tryañjalī
|
त्र्यञ्जलयः
tryañjalayaḥ
|
Vocative |
त्र्यञ्जले
tryañjale
|
त्र्यञ्जली
tryañjalī
|
त्र्यञ्जलयः
tryañjalayaḥ
|
Accusative |
त्र्यञ्जलिम्
tryañjalim
|
त्र्यञ्जली
tryañjalī
|
त्र्यञ्जलीन्
tryañjalīn
|
Instrumental |
त्र्यञ्जलिना
tryañjalinā
|
त्र्यञ्जलिभ्याम्
tryañjalibhyām
|
त्र्यञ्जलिभिः
tryañjalibhiḥ
|
Dative |
त्र्यञ्जलये
tryañjalaye
|
त्र्यञ्जलिभ्याम्
tryañjalibhyām
|
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ
|
Ablative |
त्र्यञ्जलेः
tryañjaleḥ
|
त्र्यञ्जलिभ्याम्
tryañjalibhyām
|
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ
|
Genitive |
त्र्यञ्जलेः
tryañjaleḥ
|
त्र्यञ्जल्योः
tryañjalyoḥ
|
त्र्यञ्जलीनाम्
tryañjalīnām
|
Locative |
त्र्यञ्जलौ
tryañjalau
|
त्र्यञ्जल्योः
tryañjalyoḥ
|
त्र्यञ्जलिषु
tryañjaliṣu
|