Sanskrit tools

Sanskrit declension


Declension of त्र्यर्थ tryartha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यर्थम् tryartham
त्र्यर्थे tryarthe
त्र्यर्थानि tryarthāni
Vocative त्र्यर्थ tryartha
त्र्यर्थे tryarthe
त्र्यर्थानि tryarthāni
Accusative त्र्यर्थम् tryartham
त्र्यर्थे tryarthe
त्र्यर्थानि tryarthāni
Instrumental त्र्यर्थेन tryarthena
त्र्यर्थाभ्याम् tryarthābhyām
त्र्यर्थैः tryarthaiḥ
Dative त्र्यर्थाय tryarthāya
त्र्यर्थाभ्याम् tryarthābhyām
त्र्यर्थेभ्यः tryarthebhyaḥ
Ablative त्र्यर्थात् tryarthāt
त्र्यर्थाभ्याम् tryarthābhyām
त्र्यर्थेभ्यः tryarthebhyaḥ
Genitive त्र्यर्थस्य tryarthasya
त्र्यर्थयोः tryarthayoḥ
त्र्यर्थानाम् tryarthānām
Locative त्र्यर्थे tryarthe
त्र्यर्थयोः tryarthayoḥ
त्र्यर्थेषु tryartheṣu