Sanskrit tools

Sanskrit declension


Declension of त्र्यष्टक tryaṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यष्टकम् tryaṣṭakam
त्र्यष्टके tryaṣṭake
त्र्यष्टकानि tryaṣṭakāni
Vocative त्र्यष्टक tryaṣṭaka
त्र्यष्टके tryaṣṭake
त्र्यष्टकानि tryaṣṭakāni
Accusative त्र्यष्टकम् tryaṣṭakam
त्र्यष्टके tryaṣṭake
त्र्यष्टकानि tryaṣṭakāni
Instrumental त्र्यष्टकेन tryaṣṭakena
त्र्यष्टकाभ्याम् tryaṣṭakābhyām
त्र्यष्टकैः tryaṣṭakaiḥ
Dative त्र्यष्टकाय tryaṣṭakāya
त्र्यष्टकाभ्याम् tryaṣṭakābhyām
त्र्यष्टकेभ्यः tryaṣṭakebhyaḥ
Ablative त्र्यष्टकात् tryaṣṭakāt
त्र्यष्टकाभ्याम् tryaṣṭakābhyām
त्र्यष्टकेभ्यः tryaṣṭakebhyaḥ
Genitive त्र्यष्टकस्य tryaṣṭakasya
त्र्यष्टकयोः tryaṣṭakayoḥ
त्र्यष्टकानाम् tryaṣṭakānām
Locative त्र्यष्टके tryaṣṭake
त्र्यष्टकयोः tryaṣṭakayoḥ
त्र्यष्टकेषु tryaṣṭakeṣu