Sanskrit tools

Sanskrit declension


Declension of त्र्यार्षेय tryārṣeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यार्षेयम् tryārṣeyam
त्र्यार्षेये tryārṣeye
त्र्यार्षेयाणि tryārṣeyāṇi
Vocative त्र्यार्षेय tryārṣeya
त्र्यार्षेये tryārṣeye
त्र्यार्षेयाणि tryārṣeyāṇi
Accusative त्र्यार्षेयम् tryārṣeyam
त्र्यार्षेये tryārṣeye
त्र्यार्षेयाणि tryārṣeyāṇi
Instrumental त्र्यार्षेयेण tryārṣeyeṇa
त्र्यार्षेयाभ्याम् tryārṣeyābhyām
त्र्यार्षेयैः tryārṣeyaiḥ
Dative त्र्यार्षेयाय tryārṣeyāya
त्र्यार्षेयाभ्याम् tryārṣeyābhyām
त्र्यार्षेयेभ्यः tryārṣeyebhyaḥ
Ablative त्र्यार्षेयात् tryārṣeyāt
त्र्यार्षेयाभ्याम् tryārṣeyābhyām
त्र्यार्षेयेभ्यः tryārṣeyebhyaḥ
Genitive त्र्यार्षेयस्य tryārṣeyasya
त्र्यार्षेययोः tryārṣeyayoḥ
त्र्यार्षेयाणाम् tryārṣeyāṇām
Locative त्र्यार्षेये tryārṣeye
त्र्यार्षेययोः tryārṣeyayoḥ
त्र्यार्षेयेषु tryārṣeyeṣu