| Singular | Dual | Plural |
Nominative |
त्र्यालिखिता
tryālikhitā
|
त्र्यालिखिते
tryālikhite
|
त्र्यालिखिताः
tryālikhitāḥ
|
Vocative |
त्र्यालिखिते
tryālikhite
|
त्र्यालिखिते
tryālikhite
|
त्र्यालिखिताः
tryālikhitāḥ
|
Accusative |
त्र्यालिखिताम्
tryālikhitām
|
त्र्यालिखिते
tryālikhite
|
त्र्यालिखिताः
tryālikhitāḥ
|
Instrumental |
त्र्यालिखितया
tryālikhitayā
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखिताभिः
tryālikhitābhiḥ
|
Dative |
त्र्यालिखितायै
tryālikhitāyai
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखिताभ्यः
tryālikhitābhyaḥ
|
Ablative |
त्र्यालिखितायाः
tryālikhitāyāḥ
|
त्र्यालिखिताभ्याम्
tryālikhitābhyām
|
त्र्यालिखिताभ्यः
tryālikhitābhyaḥ
|
Genitive |
त्र्यालिखितायाः
tryālikhitāyāḥ
|
त्र्यालिखितयोः
tryālikhitayoḥ
|
त्र्यालिखितानाम्
tryālikhitānām
|
Locative |
त्र्यालिखितायाम्
tryālikhitāyām
|
त्र्यालिखितयोः
tryālikhitayoḥ
|
त्र्यालिखितासु
tryālikhitāsu
|