Sanskrit tools

Sanskrit declension


Declension of त्र्यूषण tryūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्र्यूषणम् tryūṣaṇam
त्र्यूषणे tryūṣaṇe
त्र्यूषणानि tryūṣaṇāni
Vocative त्र्यूषण tryūṣaṇa
त्र्यूषणे tryūṣaṇe
त्र्यूषणानि tryūṣaṇāni
Accusative त्र्यूषणम् tryūṣaṇam
त्र्यूषणे tryūṣaṇe
त्र्यूषणानि tryūṣaṇāni
Instrumental त्र्यूषणेन tryūṣaṇena
त्र्यूषणाभ्याम् tryūṣaṇābhyām
त्र्यूषणैः tryūṣaṇaiḥ
Dative त्र्यूषणाय tryūṣaṇāya
त्र्यूषणाभ्याम् tryūṣaṇābhyām
त्र्यूषणेभ्यः tryūṣaṇebhyaḥ
Ablative त्र्यूषणात् tryūṣaṇāt
त्र्यूषणाभ्याम् tryūṣaṇābhyām
त्र्यूषणेभ्यः tryūṣaṇebhyaḥ
Genitive त्र्यूषणस्य tryūṣaṇasya
त्र्यूषणयोः tryūṣaṇayoḥ
त्र्यूषणानाम् tryūṣaṇānām
Locative त्र्यूषणे tryūṣaṇe
त्र्यूषणयोः tryūṣaṇayoḥ
त्र्यूषणेषु tryūṣaṇeṣu