Singular | Dual | Plural | |
Nominative |
त्वयता
tvayatā |
त्वयते
tvayate |
त्वयताः
tvayatāḥ |
Vocative |
त्वयते
tvayate |
त्वयते
tvayate |
त्वयताः
tvayatāḥ |
Accusative |
त्वयताम्
tvayatām |
त्वयते
tvayate |
त्वयताः
tvayatāḥ |
Instrumental |
त्वयतया
tvayatayā |
त्वयताभ्याम्
tvayatābhyām |
त्वयताभिः
tvayatābhiḥ |
Dative |
त्वयतायै
tvayatāyai |
त्वयताभ्याम्
tvayatābhyām |
त्वयताभ्यः
tvayatābhyaḥ |
Ablative |
त्वयतायाः
tvayatāyāḥ |
त्वयताभ्याम्
tvayatābhyām |
त्वयताभ्यः
tvayatābhyaḥ |
Genitive |
त्वयतायाः
tvayatāyāḥ |
त्वयतयोः
tvayatayoḥ |
त्वयतानाम्
tvayatānām |
Locative |
त्वयतायाम्
tvayatāyām |
त्वयतयोः
tvayatayoḥ |
त्वयतासु
tvayatāsu |