Sanskrit tools

Sanskrit declension


Declension of त्वत्कृत tvatkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्कृतः tvatkṛtaḥ
त्वत्कृतौ tvatkṛtau
त्वत्कृताः tvatkṛtāḥ
Vocative त्वत्कृत tvatkṛta
त्वत्कृतौ tvatkṛtau
त्वत्कृताः tvatkṛtāḥ
Accusative त्वत्कृतम् tvatkṛtam
त्वत्कृतौ tvatkṛtau
त्वत्कृतान् tvatkṛtān
Instrumental त्वत्कृतेन tvatkṛtena
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृतैः tvatkṛtaiḥ
Dative त्वत्कृताय tvatkṛtāya
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृतेभ्यः tvatkṛtebhyaḥ
Ablative त्वत्कृतात् tvatkṛtāt
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृतेभ्यः tvatkṛtebhyaḥ
Genitive त्वत्कृतस्य tvatkṛtasya
त्वत्कृतयोः tvatkṛtayoḥ
त्वत्कृतानाम् tvatkṛtānām
Locative त्वत्कृते tvatkṛte
त्वत्कृतयोः tvatkṛtayoḥ
त्वत्कृतेषु tvatkṛteṣu