Sanskrit tools

Sanskrit declension


Declension of त्वत्कृता tvatkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्कृता tvatkṛtā
त्वत्कृते tvatkṛte
त्वत्कृताः tvatkṛtāḥ
Vocative त्वत्कृते tvatkṛte
त्वत्कृते tvatkṛte
त्वत्कृताः tvatkṛtāḥ
Accusative त्वत्कृताम् tvatkṛtām
त्वत्कृते tvatkṛte
त्वत्कृताः tvatkṛtāḥ
Instrumental त्वत्कृतया tvatkṛtayā
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृताभिः tvatkṛtābhiḥ
Dative त्वत्कृतायै tvatkṛtāyai
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृताभ्यः tvatkṛtābhyaḥ
Ablative त्वत्कृतायाः tvatkṛtāyāḥ
त्वत्कृताभ्याम् tvatkṛtābhyām
त्वत्कृताभ्यः tvatkṛtābhyaḥ
Genitive त्वत्कृतायाः tvatkṛtāyāḥ
त्वत्कृतयोः tvatkṛtayoḥ
त्वत्कृतानाम् tvatkṛtānām
Locative त्वत्कृतायाम् tvatkṛtāyām
त्वत्कृतयोः tvatkṛtayoḥ
त्वत्कृतासु tvatkṛtāsu