Sanskrit tools

Sanskrit declension


Declension of त्वत्तर tvattara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्तरम् tvattaram
त्वत्तरे tvattare
त्वत्तराणि tvattarāṇi
Vocative त्वत्तर tvattara
त्वत्तरे tvattare
त्वत्तराणि tvattarāṇi
Accusative त्वत्तरम् tvattaram
त्वत्तरे tvattare
त्वत्तराणि tvattarāṇi
Instrumental त्वत्तरेण tvattareṇa
त्वत्तराभ्याम् tvattarābhyām
त्वत्तरैः tvattaraiḥ
Dative त्वत्तराय tvattarāya
त्वत्तराभ्याम् tvattarābhyām
त्वत्तरेभ्यः tvattarebhyaḥ
Ablative त्वत्तरात् tvattarāt
त्वत्तराभ्याम् tvattarābhyām
त्वत्तरेभ्यः tvattarebhyaḥ
Genitive त्वत्तरस्य tvattarasya
त्वत्तरयोः tvattarayoḥ
त्वत्तराणाम् tvattarāṇām
Locative त्वत्तरे tvattare
त्वत्तरयोः tvattarayoḥ
त्वत्तरेषु tvattareṣu