Singular | Dual | Plural | |
Nominative |
त्वत्पितृ
tvatpitṛ |
त्वत्पितृणी
tvatpitṛṇī |
त्वत्पितॄणि
tvatpitṝṇi |
Vocative |
त्वत्पितः
tvatpitaḥ |
त्वत्पितारौ
tvatpitārau |
त्वत्पितारः
tvatpitāraḥ |
Accusative |
त्वत्पितारम्
tvatpitāram |
त्वत्पितारौ
tvatpitārau |
त्वत्पितॄन्
tvatpitṝn |
Instrumental |
त्वत्पितृणा
tvatpitṛṇā त्वत्पित्रा tvatpitrā |
त्वत्पितृभ्याम्
tvatpitṛbhyām |
त्वत्पितृभिः
tvatpitṛbhiḥ |
Dative |
त्वत्पितृणे
tvatpitṛṇe त्वत्पित्रे tvatpitre |
त्वत्पितृभ्याम्
tvatpitṛbhyām |
त्वत्पितृभ्यः
tvatpitṛbhyaḥ |
Ablative |
त्वत्पितृणः
tvatpitṛṇaḥ त्वत्पितुः tvatpituḥ |
त्वत्पितृभ्याम्
tvatpitṛbhyām |
त्वत्पितृभ्यः
tvatpitṛbhyaḥ |
Genitive |
त्वत्पितृणः
tvatpitṛṇaḥ त्वत्पितुः tvatpituḥ |
त्वत्पितृणोः
tvatpitṛṇoḥ त्वत्पित्रोः tvatpitroḥ |
त्वत्पितॄणाम्
tvatpitṝṇām |
Locative |
त्वत्पितृणि
tvatpitṛṇi त्वत्पितरि tvatpitari |
त्वत्पितृणोः
tvatpitṛṇoḥ त्वत्पित्रोः tvatpitroḥ |
त्वत्पितृषु
tvatpitṛṣu |