Sanskrit tools

Sanskrit declension


Declension of त्वत्प्रसूता tvatprasūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्प्रसूता tvatprasūtā
त्वत्प्रसूते tvatprasūte
त्वत्प्रसूताः tvatprasūtāḥ
Vocative त्वत्प्रसूते tvatprasūte
त्वत्प्रसूते tvatprasūte
त्वत्प्रसूताः tvatprasūtāḥ
Accusative त्वत्प्रसूताम् tvatprasūtām
त्वत्प्रसूते tvatprasūte
त्वत्प्रसूताः tvatprasūtāḥ
Instrumental त्वत्प्रसूतया tvatprasūtayā
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूताभिः tvatprasūtābhiḥ
Dative त्वत्प्रसूतायै tvatprasūtāyai
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूताभ्यः tvatprasūtābhyaḥ
Ablative त्वत्प्रसूतायाः tvatprasūtāyāḥ
त्वत्प्रसूताभ्याम् tvatprasūtābhyām
त्वत्प्रसूताभ्यः tvatprasūtābhyaḥ
Genitive त्वत्प्रसूतायाः tvatprasūtāyāḥ
त्वत्प्रसूतयोः tvatprasūtayoḥ
त्वत्प्रसूतानाम् tvatprasūtānām
Locative त्वत्प्रसूतायाम् tvatprasūtāyām
त्वत्प्रसूतयोः tvatprasūtayoḥ
त्वत्प्रसूतासु tvatprasūtāsu