| Singular | Dual | Plural |
Nominative |
त्वत्प्रसूता
tvatprasūtā
|
त्वत्प्रसूते
tvatprasūte
|
त्वत्प्रसूताः
tvatprasūtāḥ
|
Vocative |
त्वत्प्रसूते
tvatprasūte
|
त्वत्प्रसूते
tvatprasūte
|
त्वत्प्रसूताः
tvatprasūtāḥ
|
Accusative |
त्वत्प्रसूताम्
tvatprasūtām
|
त्वत्प्रसूते
tvatprasūte
|
त्वत्प्रसूताः
tvatprasūtāḥ
|
Instrumental |
त्वत्प्रसूतया
tvatprasūtayā
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूताभिः
tvatprasūtābhiḥ
|
Dative |
त्वत्प्रसूतायै
tvatprasūtāyai
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूताभ्यः
tvatprasūtābhyaḥ
|
Ablative |
त्वत्प्रसूतायाः
tvatprasūtāyāḥ
|
त्वत्प्रसूताभ्याम्
tvatprasūtābhyām
|
त्वत्प्रसूताभ्यः
tvatprasūtābhyaḥ
|
Genitive |
त्वत्प्रसूतायाः
tvatprasūtāyāḥ
|
त्वत्प्रसूतयोः
tvatprasūtayoḥ
|
त्वत्प्रसूतानाम्
tvatprasūtānām
|
Locative |
त्वत्प्रसूतायाम्
tvatprasūtāyām
|
त्वत्प्रसूतयोः
tvatprasūtayoḥ
|
त्वत्प्रसूतासु
tvatprasūtāsu
|