Sanskrit tools

Sanskrit declension


Declension of त्वत्संगम tvatsaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वत्संगमः tvatsaṁgamaḥ
त्वत्संगमौ tvatsaṁgamau
त्वत्संगमाः tvatsaṁgamāḥ
Vocative त्वत्संगम tvatsaṁgama
त्वत्संगमौ tvatsaṁgamau
त्वत्संगमाः tvatsaṁgamāḥ
Accusative त्वत्संगमम् tvatsaṁgamam
त्वत्संगमौ tvatsaṁgamau
त्वत्संगमान् tvatsaṁgamān
Instrumental त्वत्संगमेन tvatsaṁgamena
त्वत्संगमाभ्याम् tvatsaṁgamābhyām
त्वत्संगमैः tvatsaṁgamaiḥ
Dative त्वत्संगमाय tvatsaṁgamāya
त्वत्संगमाभ्याम् tvatsaṁgamābhyām
त्वत्संगमेभ्यः tvatsaṁgamebhyaḥ
Ablative त्वत्संगमात् tvatsaṁgamāt
त्वत्संगमाभ्याम् tvatsaṁgamābhyām
त्वत्संगमेभ्यः tvatsaṁgamebhyaḥ
Genitive त्वत्संगमस्य tvatsaṁgamasya
त्वत्संगमयोः tvatsaṁgamayoḥ
त्वत्संगमानाम् tvatsaṁgamānām
Locative त्वत्संगमे tvatsaṁgame
त्वत्संगमयोः tvatsaṁgamayoḥ
त्वत्संगमेषु tvatsaṁgameṣu