| Singular | Dual | Plural |
Nominative |
त्वत्संगमः
tvatsaṁgamaḥ
|
त्वत्संगमौ
tvatsaṁgamau
|
त्वत्संगमाः
tvatsaṁgamāḥ
|
Vocative |
त्वत्संगम
tvatsaṁgama
|
त्वत्संगमौ
tvatsaṁgamau
|
त्वत्संगमाः
tvatsaṁgamāḥ
|
Accusative |
त्वत्संगमम्
tvatsaṁgamam
|
त्वत्संगमौ
tvatsaṁgamau
|
त्वत्संगमान्
tvatsaṁgamān
|
Instrumental |
त्वत्संगमेन
tvatsaṁgamena
|
त्वत्संगमाभ्याम्
tvatsaṁgamābhyām
|
त्वत्संगमैः
tvatsaṁgamaiḥ
|
Dative |
त्वत्संगमाय
tvatsaṁgamāya
|
त्वत्संगमाभ्याम्
tvatsaṁgamābhyām
|
त्वत्संगमेभ्यः
tvatsaṁgamebhyaḥ
|
Ablative |
त्वत्संगमात्
tvatsaṁgamāt
|
त्वत्संगमाभ्याम्
tvatsaṁgamābhyām
|
त्वत्संगमेभ्यः
tvatsaṁgamebhyaḥ
|
Genitive |
त्वत्संगमस्य
tvatsaṁgamasya
|
त्वत्संगमयोः
tvatsaṁgamayoḥ
|
त्वत्संगमानाम्
tvatsaṁgamānām
|
Locative |
त्वत्संगमे
tvatsaṁgame
|
त्वत्संगमयोः
tvatsaṁgamayoḥ
|
त्वत्संगमेषु
tvatsaṁgameṣu
|