Sanskrit tools

Sanskrit declension


Declension of त्वद्देवत्य tvaddevatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वद्देवत्यः tvaddevatyaḥ
त्वद्देवत्यौ tvaddevatyau
त्वद्देवत्याः tvaddevatyāḥ
Vocative त्वद्देवत्य tvaddevatya
त्वद्देवत्यौ tvaddevatyau
त्वद्देवत्याः tvaddevatyāḥ
Accusative त्वद्देवत्यम् tvaddevatyam
त्वद्देवत्यौ tvaddevatyau
त्वद्देवत्यान् tvaddevatyān
Instrumental त्वद्देवत्येन tvaddevatyena
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्यैः tvaddevatyaiḥ
Dative त्वद्देवत्याय tvaddevatyāya
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्येभ्यः tvaddevatyebhyaḥ
Ablative त्वद्देवत्यात् tvaddevatyāt
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्येभ्यः tvaddevatyebhyaḥ
Genitive त्वद्देवत्यस्य tvaddevatyasya
त्वद्देवत्ययोः tvaddevatyayoḥ
त्वद्देवत्यानाम् tvaddevatyānām
Locative त्वद्देवत्ये tvaddevatye
त्वद्देवत्ययोः tvaddevatyayoḥ
त्वद्देवत्येषु tvaddevatyeṣu