Sanskrit tools

Sanskrit declension


Declension of त्वद्देवत्या tvaddevatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वद्देवत्या tvaddevatyā
त्वद्देवत्ये tvaddevatye
त्वद्देवत्याः tvaddevatyāḥ
Vocative त्वद्देवत्ये tvaddevatye
त्वद्देवत्ये tvaddevatye
त्वद्देवत्याः tvaddevatyāḥ
Accusative त्वद्देवत्याम् tvaddevatyām
त्वद्देवत्ये tvaddevatye
त्वद्देवत्याः tvaddevatyāḥ
Instrumental त्वद्देवत्यया tvaddevatyayā
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्याभिः tvaddevatyābhiḥ
Dative त्वद्देवत्यायै tvaddevatyāyai
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्याभ्यः tvaddevatyābhyaḥ
Ablative त्वद्देवत्यायाः tvaddevatyāyāḥ
त्वद्देवत्याभ्याम् tvaddevatyābhyām
त्वद्देवत्याभ्यः tvaddevatyābhyaḥ
Genitive त्वद्देवत्यायाः tvaddevatyāyāḥ
त्वद्देवत्ययोः tvaddevatyayoḥ
त्वद्देवत्यानाम् tvaddevatyānām
Locative त्वद्देवत्यायाम् tvaddevatyāyām
त्वद्देवत्ययोः tvaddevatyayoḥ
त्वद्देवत्यासु tvaddevatyāsu