| Singular | Dual | Plural |
Nominative |
त्वद्देवत्या
tvaddevatyā
|
त्वद्देवत्ये
tvaddevatye
|
त्वद्देवत्याः
tvaddevatyāḥ
|
Vocative |
त्वद्देवत्ये
tvaddevatye
|
त्वद्देवत्ये
tvaddevatye
|
त्वद्देवत्याः
tvaddevatyāḥ
|
Accusative |
त्वद्देवत्याम्
tvaddevatyām
|
त्वद्देवत्ये
tvaddevatye
|
त्वद्देवत्याः
tvaddevatyāḥ
|
Instrumental |
त्वद्देवत्यया
tvaddevatyayā
|
त्वद्देवत्याभ्याम्
tvaddevatyābhyām
|
त्वद्देवत्याभिः
tvaddevatyābhiḥ
|
Dative |
त्वद्देवत्यायै
tvaddevatyāyai
|
त्वद्देवत्याभ्याम्
tvaddevatyābhyām
|
त्वद्देवत्याभ्यः
tvaddevatyābhyaḥ
|
Ablative |
त्वद्देवत्यायाः
tvaddevatyāyāḥ
|
त्वद्देवत्याभ्याम्
tvaddevatyābhyām
|
त्वद्देवत्याभ्यः
tvaddevatyābhyaḥ
|
Genitive |
त्वद्देवत्यायाः
tvaddevatyāyāḥ
|
त्वद्देवत्ययोः
tvaddevatyayoḥ
|
त्वद्देवत्यानाम्
tvaddevatyānām
|
Locative |
त्वद्देवत्यायाम्
tvaddevatyāyām
|
त्वद्देवत्ययोः
tvaddevatyayoḥ
|
त्वद्देवत्यासु
tvaddevatyāsu
|