| Singular | Dual | Plural |
Nominative |
त्वद्धितम्
tvaddhitam
|
त्वद्धिते
tvaddhite
|
त्वद्धितानि
tvaddhitāni
|
Vocative |
त्वद्धित
tvaddhita
|
त्वद्धिते
tvaddhite
|
त्वद्धितानि
tvaddhitāni
|
Accusative |
त्वद्धितम्
tvaddhitam
|
त्वद्धिते
tvaddhite
|
त्वद्धितानि
tvaddhitāni
|
Instrumental |
त्वद्धितेन
tvaddhitena
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धितैः
tvaddhitaiḥ
|
Dative |
त्वद्धिताय
tvaddhitāya
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धितेभ्यः
tvaddhitebhyaḥ
|
Ablative |
त्वद्धितात्
tvaddhitāt
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धितेभ्यः
tvaddhitebhyaḥ
|
Genitive |
त्वद्धितस्य
tvaddhitasya
|
त्वद्धितयोः
tvaddhitayoḥ
|
त्वद्धितानाम्
tvaddhitānām
|
Locative |
त्वद्धिते
tvaddhite
|
त्वद्धितयोः
tvaddhitayoḥ
|
त्वद्धितेषु
tvaddhiteṣu
|