Sanskrit tools

Sanskrit declension


Declension of त्वद्धित tvaddhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वद्धितम् tvaddhitam
त्वद्धिते tvaddhite
त्वद्धितानि tvaddhitāni
Vocative त्वद्धित tvaddhita
त्वद्धिते tvaddhite
त्वद्धितानि tvaddhitāni
Accusative त्वद्धितम् tvaddhitam
त्वद्धिते tvaddhite
त्वद्धितानि tvaddhitāni
Instrumental त्वद्धितेन tvaddhitena
त्वद्धिताभ्याम् tvaddhitābhyām
त्वद्धितैः tvaddhitaiḥ
Dative त्वद्धिताय tvaddhitāya
त्वद्धिताभ्याम् tvaddhitābhyām
त्वद्धितेभ्यः tvaddhitebhyaḥ
Ablative त्वद्धितात् tvaddhitāt
त्वद्धिताभ्याम् tvaddhitābhyām
त्वद्धितेभ्यः tvaddhitebhyaḥ
Genitive त्वद्धितस्य tvaddhitasya
त्वद्धितयोः tvaddhitayoḥ
त्वद्धितानाम् tvaddhitānām
Locative त्वद्धिते tvaddhite
त्वद्धितयोः tvaddhitayoḥ
त्वद्धितेषु tvaddhiteṣu