| Singular | Dual | Plural |
Nominative |
त्वद्विधः
tvadvidhaḥ
|
त्वद्विधौ
tvadvidhau
|
त्वद्विधाः
tvadvidhāḥ
|
Vocative |
त्वद्विध
tvadvidha
|
त्वद्विधौ
tvadvidhau
|
त्वद्विधाः
tvadvidhāḥ
|
Accusative |
त्वद्विधम्
tvadvidham
|
त्वद्विधौ
tvadvidhau
|
त्वद्विधान्
tvadvidhān
|
Instrumental |
त्वद्विधेन
tvadvidhena
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधैः
tvadvidhaiḥ
|
Dative |
त्वद्विधाय
tvadvidhāya
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधेभ्यः
tvadvidhebhyaḥ
|
Ablative |
त्वद्विधात्
tvadvidhāt
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधेभ्यः
tvadvidhebhyaḥ
|
Genitive |
त्वद्विधस्य
tvadvidhasya
|
त्वद्विधयोः
tvadvidhayoḥ
|
त्वद्विधानाम्
tvadvidhānām
|
Locative |
त्वद्विधे
tvadvidhe
|
त्वद्विधयोः
tvadvidhayoḥ
|
त्वद्विधेषु
tvadvidheṣu
|