Sanskrit tools

Sanskrit declension


Declension of त्वद्विध tvadvidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वद्विधम् tvadvidham
त्वद्विधे tvadvidhe
त्वद्विधानि tvadvidhāni
Vocative त्वद्विध tvadvidha
त्वद्विधे tvadvidhe
त्वद्विधानि tvadvidhāni
Accusative त्वद्विधम् tvadvidham
त्वद्विधे tvadvidhe
त्वद्विधानि tvadvidhāni
Instrumental त्वद्विधेन tvadvidhena
त्वद्विधाभ्याम् tvadvidhābhyām
त्वद्विधैः tvadvidhaiḥ
Dative त्वद्विधाय tvadvidhāya
त्वद्विधाभ्याम् tvadvidhābhyām
त्वद्विधेभ्यः tvadvidhebhyaḥ
Ablative त्वद्विधात् tvadvidhāt
त्वद्विधाभ्याम् tvadvidhābhyām
त्वद्विधेभ्यः tvadvidhebhyaḥ
Genitive त्वद्विधस्य tvadvidhasya
त्वद्विधयोः tvadvidhayoḥ
त्वद्विधानाम् tvadvidhānām
Locative त्वद्विधे tvadvidhe
त्वद्विधयोः tvadvidhayoḥ
त्वद्विधेषु tvadvidheṣu