Sanskrit tools

Sanskrit declension


Declension of त्वद्विवाचना tvadvivācanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वद्विवाचना tvadvivācanā
त्वद्विवाचने tvadvivācane
त्वद्विवाचनाः tvadvivācanāḥ
Vocative त्वद्विवाचने tvadvivācane
त्वद्विवाचने tvadvivācane
त्वद्विवाचनाः tvadvivācanāḥ
Accusative त्वद्विवाचनाम् tvadvivācanām
त्वद्विवाचने tvadvivācane
त्वद्विवाचनाः tvadvivācanāḥ
Instrumental त्वद्विवाचनया tvadvivācanayā
त्वद्विवाचनाभ्याम् tvadvivācanābhyām
त्वद्विवाचनाभिः tvadvivācanābhiḥ
Dative त्वद्विवाचनायै tvadvivācanāyai
त्वद्विवाचनाभ्याम् tvadvivācanābhyām
त्वद्विवाचनाभ्यः tvadvivācanābhyaḥ
Ablative त्वद्विवाचनायाः tvadvivācanāyāḥ
त्वद्विवाचनाभ्याम् tvadvivācanābhyām
त्वद्विवाचनाभ्यः tvadvivācanābhyaḥ
Genitive त्वद्विवाचनायाः tvadvivācanāyāḥ
त्वद्विवाचनयोः tvadvivācanayoḥ
त्वद्विवाचनानाम् tvadvivācanānām
Locative त्वद्विवाचनायाम् tvadvivācanāyām
त्वद्विवाचनयोः tvadvivācanayoḥ
त्वद्विवाचनासु tvadvivācanāsu