| Singular | Dual | Plural |
Nominative |
त्वद्विवाचना
tvadvivācanā
|
त्वद्विवाचने
tvadvivācane
|
त्वद्विवाचनाः
tvadvivācanāḥ
|
Vocative |
त्वद्विवाचने
tvadvivācane
|
त्वद्विवाचने
tvadvivācane
|
त्वद्विवाचनाः
tvadvivācanāḥ
|
Accusative |
त्वद्विवाचनाम्
tvadvivācanām
|
त्वद्विवाचने
tvadvivācane
|
त्वद्विवाचनाः
tvadvivācanāḥ
|
Instrumental |
त्वद्विवाचनया
tvadvivācanayā
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनाभिः
tvadvivācanābhiḥ
|
Dative |
त्वद्विवाचनायै
tvadvivācanāyai
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनाभ्यः
tvadvivācanābhyaḥ
|
Ablative |
त्वद्विवाचनायाः
tvadvivācanāyāḥ
|
त्वद्विवाचनाभ्याम्
tvadvivācanābhyām
|
त्वद्विवाचनाभ्यः
tvadvivācanābhyaḥ
|
Genitive |
त्वद्विवाचनायाः
tvadvivācanāyāḥ
|
त्वद्विवाचनयोः
tvadvivācanayoḥ
|
त्वद्विवाचनानाम्
tvadvivācanānām
|
Locative |
त्वद्विवाचनायाम्
tvadvivācanāyām
|
त्वद्विवाचनयोः
tvadvivācanayoḥ
|
त्वद्विवाचनासु
tvadvivācanāsu
|