Singular | Dual | Plural | |
Nominative |
त्वन्ता
tvantā |
त्वन्ते
tvante |
त्वन्ताः
tvantāḥ |
Vocative |
त्वन्ते
tvante |
त्वन्ते
tvante |
त्वन्ताः
tvantāḥ |
Accusative |
त्वन्ताम्
tvantām |
त्वन्ते
tvante |
त्वन्ताः
tvantāḥ |
Instrumental |
त्वन्तया
tvantayā |
त्वन्ताभ्याम्
tvantābhyām |
त्वन्ताभिः
tvantābhiḥ |
Dative |
त्वन्तायै
tvantāyai |
त्वन्ताभ्याम्
tvantābhyām |
त्वन्ताभ्यः
tvantābhyaḥ |
Ablative |
त्वन्तायाः
tvantāyāḥ |
त्वन्ताभ्याम्
tvantābhyām |
त्वन्ताभ्यः
tvantābhyaḥ |
Genitive |
त्वन्तायाः
tvantāyāḥ |
त्वन्तयोः
tvantayoḥ |
त्वन्तानाम्
tvantānām |
Locative |
त्वन्तायाम्
tvantāyām |
त्वन्तयोः
tvantayoḥ |
त्वन्तासु
tvantāsu |