| Singular | Dual | Plural |
Nominative |
त्वादत्तः
tvādattaḥ
|
त्वादत्तौ
tvādattau
|
त्वादत्ताः
tvādattāḥ
|
Vocative |
त्वादत्त
tvādatta
|
त्वादत्तौ
tvādattau
|
त्वादत्ताः
tvādattāḥ
|
Accusative |
त्वादत्तम्
tvādattam
|
त्वादत्तौ
tvādattau
|
त्वादत्तान्
tvādattān
|
Instrumental |
त्वादत्तेन
tvādattena
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तैः
tvādattaiḥ
|
Dative |
त्वादत्ताय
tvādattāya
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तेभ्यः
tvādattebhyaḥ
|
Ablative |
त्वादत्तात्
tvādattāt
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तेभ्यः
tvādattebhyaḥ
|
Genitive |
त्वादत्तस्य
tvādattasya
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तानाम्
tvādattānām
|
Locative |
त्वादत्ते
tvādatte
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तेषु
tvādatteṣu
|