Sanskrit tools

Sanskrit declension


Declension of त्वादत्त tvādatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादत्तः tvādattaḥ
त्वादत्तौ tvādattau
त्वादत्ताः tvādattāḥ
Vocative त्वादत्त tvādatta
त्वादत्तौ tvādattau
त्वादत्ताः tvādattāḥ
Accusative त्वादत्तम् tvādattam
त्वादत्तौ tvādattau
त्वादत्तान् tvādattān
Instrumental त्वादत्तेन tvādattena
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्तैः tvādattaiḥ
Dative त्वादत्ताय tvādattāya
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्तेभ्यः tvādattebhyaḥ
Ablative त्वादत्तात् tvādattāt
त्वादत्ताभ्याम् tvādattābhyām
त्वादत्तेभ्यः tvādattebhyaḥ
Genitive त्वादत्तस्य tvādattasya
त्वादत्तयोः tvādattayoḥ
त्वादत्तानाम् tvādattānām
Locative त्वादत्ते tvādatte
त्वादत्तयोः tvādattayoḥ
त्वादत्तेषु tvādatteṣu