Sanskrit tools

Sanskrit declension


Declension of त्वादात tvādāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादातम् tvādātam
त्वादाते tvādāte
त्वादातानि tvādātāni
Vocative त्वादात tvādāta
त्वादाते tvādāte
त्वादातानि tvādātāni
Accusative त्वादातम् tvādātam
त्वादाते tvādāte
त्वादातानि tvādātāni
Instrumental त्वादातेन tvādātena
त्वादाताभ्याम् tvādātābhyām
त्वादातैः tvādātaiḥ
Dative त्वादाताय tvādātāya
त्वादाताभ्याम् tvādātābhyām
त्वादातेभ्यः tvādātebhyaḥ
Ablative त्वादातात् tvādātāt
त्वादाताभ्याम् tvādātābhyām
त्वादातेभ्यः tvādātebhyaḥ
Genitive त्वादातस्य tvādātasya
त्वादातयोः tvādātayoḥ
त्वादातानाम् tvādātānām
Locative त्वादाते tvādāte
त्वादातयोः tvādātayoḥ
त्वादातेषु tvādāteṣu