Sanskrit tools

Sanskrit declension


Declension of त्वादूत tvādūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादूतम् tvādūtam
त्वादूते tvādūte
त्वादूतानि tvādūtāni
Vocative त्वादूत tvādūta
त्वादूते tvādūte
त्वादूतानि tvādūtāni
Accusative त्वादूतम् tvādūtam
त्वादूते tvādūte
त्वादूतानि tvādūtāni
Instrumental त्वादूतेन tvādūtena
त्वादूताभ्याम् tvādūtābhyām
त्वादूतैः tvādūtaiḥ
Dative त्वादूताय tvādūtāya
त्वादूताभ्याम् tvādūtābhyām
त्वादूतेभ्यः tvādūtebhyaḥ
Ablative त्वादूतात् tvādūtāt
त्वादूताभ्याम् tvādūtābhyām
त्वादूतेभ्यः tvādūtebhyaḥ
Genitive त्वादूतस्य tvādūtasya
त्वादूतयोः tvādūtayoḥ
त्वादूतानाम् tvādūtānām
Locative त्वादूते tvādūte
त्वादूतयोः tvādūtayoḥ
त्वादूतेषु tvādūteṣu