Sanskrit tools

Sanskrit declension


Declension of त्वादृश tvādṛśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादृशम् tvādṛśam
त्वादृशे tvādṛśe
त्वादृशानि tvādṛśāni
Vocative त्वादृश tvādṛśa
त्वादृशे tvādṛśe
त्वादृशानि tvādṛśāni
Accusative त्वादृशम् tvādṛśam
त्वादृशे tvādṛśe
त्वादृशानि tvādṛśāni
Instrumental त्वादृशेन tvādṛśena
त्वादृशाभ्याम् tvādṛśābhyām
त्वादृशैः tvādṛśaiḥ
Dative त्वादृशाय tvādṛśāya
त्वादृशाभ्याम् tvādṛśābhyām
त्वादृशेभ्यः tvādṛśebhyaḥ
Ablative त्वादृशात् tvādṛśāt
त्वादृशाभ्याम् tvādṛśābhyām
त्वादृशेभ्यः tvādṛśebhyaḥ
Genitive त्वादृशस्य tvādṛśasya
त्वादृशयोः tvādṛśayoḥ
त्वादृशानाम् tvādṛśānām
Locative त्वादृशे tvādṛśe
त्वादृशयोः tvādṛśayoḥ
त्वादृशेषु tvādṛśeṣu