Sanskrit tools

Sanskrit declension


Declension of त्वादृशक tvādṛśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वादृशकः tvādṛśakaḥ
त्वादृशकौ tvādṛśakau
त्वादृशकाः tvādṛśakāḥ
Vocative त्वादृशक tvādṛśaka
त्वादृशकौ tvādṛśakau
त्वादृशकाः tvādṛśakāḥ
Accusative त्वादृशकम् tvādṛśakam
त्वादृशकौ tvādṛśakau
त्वादृशकान् tvādṛśakān
Instrumental त्वादृशकेन tvādṛśakena
त्वादृशकाभ्याम् tvādṛśakābhyām
त्वादृशकैः tvādṛśakaiḥ
Dative त्वादृशकाय tvādṛśakāya
त्वादृशकाभ्याम् tvādṛśakābhyām
त्वादृशकेभ्यः tvādṛśakebhyaḥ
Ablative त्वादृशकात् tvādṛśakāt
त्वादृशकाभ्याम् tvādṛśakābhyām
त्वादृशकेभ्यः tvādṛśakebhyaḥ
Genitive त्वादृशकस्य tvādṛśakasya
त्वादृशकयोः tvādṛśakayoḥ
त्वादृशकानाम् tvādṛśakānām
Locative त्वादृशके tvādṛśake
त्वादृशकयोः tvādṛśakayoḥ
त्वादृशकेषु tvādṛśakeṣu